Declension table of ?sthirasaṅgara

Deva

NeuterSingularDualPlural
Nominativesthirasaṅgaram sthirasaṅgare sthirasaṅgarāṇi
Vocativesthirasaṅgara sthirasaṅgare sthirasaṅgarāṇi
Accusativesthirasaṅgaram sthirasaṅgare sthirasaṅgarāṇi
Instrumentalsthirasaṅgareṇa sthirasaṅgarābhyām sthirasaṅgaraiḥ
Dativesthirasaṅgarāya sthirasaṅgarābhyām sthirasaṅgarebhyaḥ
Ablativesthirasaṅgarāt sthirasaṅgarābhyām sthirasaṅgarebhyaḥ
Genitivesthirasaṅgarasya sthirasaṅgarayoḥ sthirasaṅgarāṇām
Locativesthirasaṅgare sthirasaṅgarayoḥ sthirasaṅgareṣu

Compound sthirasaṅgara -

Adverb -sthirasaṅgaram -sthirasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria