सुबन्तावली ?स्थिरसङ्गर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थिरसङ्गरम् स्थिरसङ्गरे स्थिरसङ्गराणि
सम्बोधनम्स्थिरसङ्गर स्थिरसङ्गरे स्थिरसङ्गराणि
द्वितीयास्थिरसङ्गरम् स्थिरसङ्गरे स्थिरसङ्गराणि
तृतीयास्थिरसङ्गरेण स्थिरसङ्गराभ्याम् स्थिरसङ्गरैः
चतुर्थीस्थिरसङ्गराय स्थिरसङ्गराभ्याम् स्थिरसङ्गरेभ्यः
पञ्चमीस्थिरसङ्गरात् स्थिरसङ्गराभ्याम् स्थिरसङ्गरेभ्यः
षष्ठीस्थिरसङ्गरस्य स्थिरसङ्गरयोः स्थिरसङ्गराणाम्
सप्तमीस्थिरसङ्गरे स्थिरसङ्गरयोः स्थिरसङ्गरेषु

समास स्थिरसङ्गर

अव्यय ॰स्थिरसङ्गरम् ॰स्थिरसङ्गरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria