Declension table of ?sthirānurāga

Deva

MasculineSingularDualPlural
Nominativesthirānurāgaḥ sthirānurāgau sthirānurāgāḥ
Vocativesthirānurāga sthirānurāgau sthirānurāgāḥ
Accusativesthirānurāgam sthirānurāgau sthirānurāgān
Instrumentalsthirānurāgeṇa sthirānurāgābhyām sthirānurāgaiḥ sthirānurāgebhiḥ
Dativesthirānurāgāya sthirānurāgābhyām sthirānurāgebhyaḥ
Ablativesthirānurāgāt sthirānurāgābhyām sthirānurāgebhyaḥ
Genitivesthirānurāgasya sthirānurāgayoḥ sthirānurāgāṇām
Locativesthirānurāge sthirānurāgayoḥ sthirānurāgeṣu

Compound sthirānurāga -

Adverb -sthirānurāgam -sthirānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria