सुबन्तावली ?स्थिरानुराग

Roma

पुमान्एकद्विबहु
प्रथमास्थिरानुरागः स्थिरानुरागौ स्थिरानुरागाः
सम्बोधनम्स्थिरानुराग स्थिरानुरागौ स्थिरानुरागाः
द्वितीयास्थिरानुरागम् स्थिरानुरागौ स्थिरानुरागान्
तृतीयास्थिरानुरागेण स्थिरानुरागाभ्याम् स्थिरानुरागैः स्थिरानुरागेभिः
चतुर्थीस्थिरानुरागाय स्थिरानुरागाभ्याम् स्थिरानुरागेभ्यः
पञ्चमीस्थिरानुरागात् स्थिरानुरागाभ्याम् स्थिरानुरागेभ्यः
षष्ठीस्थिरानुरागस्य स्थिरानुरागयोः स्थिरानुरागाणाम्
सप्तमीस्थिरानुरागे स्थिरानुरागयोः स्थिरानुरागेषु

समास स्थिरानुराग

अव्यय ॰स्थिरानुरागम् ॰स्थिरानुरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria