Declension table of ?sthavi

Deva

MasculineSingularDualPlural
Nominativesthaviḥ sthavī sthavayaḥ
Vocativesthave sthavī sthavayaḥ
Accusativesthavim sthavī sthavīn
Instrumentalsthavinā sthavibhyām sthavibhiḥ
Dativesthavaye sthavibhyām sthavibhyaḥ
Ablativesthaveḥ sthavibhyām sthavibhyaḥ
Genitivesthaveḥ sthavyoḥ sthavīnām
Locativesthavau sthavyoḥ sthaviṣu

Compound sthavi -

Adverb -sthavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria