सुबन्तावली ?स्थवि

Roma

पुमान्एकद्विबहु
प्रथमास्थविः स्थवी स्थवयः
सम्बोधनम्स्थवे स्थवी स्थवयः
द्वितीयास्थविम् स्थवी स्थवीन्
तृतीयास्थविना स्थविभ्याम् स्थविभिः
चतुर्थीस्थवये स्थविभ्याम् स्थविभ्यः
पञ्चमीस्थवेः स्थविभ्याम् स्थविभ्यः
षष्ठीस्थवेः स्थव्योः स्थवीनाम्
सप्तमीस्थवौ स्थव्योः स्थविषु

समास स्थवि

अव्यय ॰स्थवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria