Declension table of ?sthalanīraja

Deva

NeuterSingularDualPlural
Nominativesthalanīrajam sthalanīraje sthalanīrajāni
Vocativesthalanīraja sthalanīraje sthalanīrajāni
Accusativesthalanīrajam sthalanīraje sthalanīrajāni
Instrumentalsthalanīrajena sthalanīrajābhyām sthalanīrajaiḥ
Dativesthalanīrajāya sthalanīrajābhyām sthalanīrajebhyaḥ
Ablativesthalanīrajāt sthalanīrajābhyām sthalanīrajebhyaḥ
Genitivesthalanīrajasya sthalanīrajayoḥ sthalanīrajānām
Locativesthalanīraje sthalanīrajayoḥ sthalanīrajeṣu

Compound sthalanīraja -

Adverb -sthalanīrajam -sthalanīrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria