सुबन्तावली ?स्थलनीरज

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थलनीरजम् स्थलनीरजे स्थलनीरजानि
सम्बोधनम्स्थलनीरज स्थलनीरजे स्थलनीरजानि
द्वितीयास्थलनीरजम् स्थलनीरजे स्थलनीरजानि
तृतीयास्थलनीरजेन स्थलनीरजाभ्याम् स्थलनीरजैः
चतुर्थीस्थलनीरजाय स्थलनीरजाभ्याम् स्थलनीरजेभ्यः
पञ्चमीस्थलनीरजात् स्थलनीरजाभ्याम् स्थलनीरजेभ्यः
षष्ठीस्थलनीरजस्य स्थलनीरजयोः स्थलनीरजानाम्
सप्तमीस्थलनीरजे स्थलनीरजयोः स्थलनीरजेषु

समास स्थलनीरज

अव्यय ॰स्थलनीरजम् ॰स्थलनीरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria