Declension table of ?sthagara

Deva

NeuterSingularDualPlural
Nominativesthagaram sthagare sthagarāṇi
Vocativesthagara sthagare sthagarāṇi
Accusativesthagaram sthagare sthagarāṇi
Instrumentalsthagareṇa sthagarābhyām sthagaraiḥ
Dativesthagarāya sthagarābhyām sthagarebhyaḥ
Ablativesthagarāt sthagarābhyām sthagarebhyaḥ
Genitivesthagarasya sthagarayoḥ sthagarāṇām
Locativesthagare sthagarayoḥ sthagareṣu

Compound sthagara -

Adverb -sthagaram -sthagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria