सुबन्तावली ?स्थगर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थगरम् स्थगरे स्थगराणि
सम्बोधनम्स्थगर स्थगरे स्थगराणि
द्वितीयास्थगरम् स्थगरे स्थगराणि
तृतीयास्थगरेण स्थगराभ्याम् स्थगरैः
चतुर्थीस्थगराय स्थगराभ्याम् स्थगरेभ्यः
पञ्चमीस्थगरात् स्थगराभ्याम् स्थगरेभ्यः
षष्ठीस्थगरस्य स्थगरयोः स्थगराणाम्
सप्तमीस्थगरे स्थगरयोः स्थगरेषु

समास स्थगर

अव्यय ॰स्थगरम् ॰स्थगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria