Declension table of ?sthagaṇā

Deva

FeminineSingularDualPlural
Nominativesthagaṇā sthagaṇe sthagaṇāḥ
Vocativesthagaṇe sthagaṇe sthagaṇāḥ
Accusativesthagaṇām sthagaṇe sthagaṇāḥ
Instrumentalsthagaṇayā sthagaṇābhyām sthagaṇābhiḥ
Dativesthagaṇāyai sthagaṇābhyām sthagaṇābhyaḥ
Ablativesthagaṇāyāḥ sthagaṇābhyām sthagaṇābhyaḥ
Genitivesthagaṇāyāḥ sthagaṇayoḥ sthagaṇānām
Locativesthagaṇāyām sthagaṇayoḥ sthagaṇāsu

Adverb -sthagaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria