सुबन्तावली ?स्थगणा

Roma

स्त्रीएकद्विबहु
प्रथमास्थगणा स्थगणे स्थगणाः
सम्बोधनम्स्थगणे स्थगणे स्थगणाः
द्वितीयास्थगणाम् स्थगणे स्थगणाः
तृतीयास्थगणया स्थगणाभ्याम् स्थगणाभिः
चतुर्थीस्थगणायै स्थगणाभ्याम् स्थगणाभ्यः
पञ्चमीस्थगणायाः स्थगणाभ्याम् स्थगणाभ्यः
षष्ठीस्थगणायाः स्थगणयोः स्थगणानाम्
सप्तमीस्थगणायाम् स्थगणयोः स्थगणासु

अव्यय ॰स्थगणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria