Declension table of ?sthānapracyuta

Deva

MasculineSingularDualPlural
Nominativesthānapracyutaḥ sthānapracyutau sthānapracyutāḥ
Vocativesthānapracyuta sthānapracyutau sthānapracyutāḥ
Accusativesthānapracyutam sthānapracyutau sthānapracyutān
Instrumentalsthānapracyutena sthānapracyutābhyām sthānapracyutaiḥ sthānapracyutebhiḥ
Dativesthānapracyutāya sthānapracyutābhyām sthānapracyutebhyaḥ
Ablativesthānapracyutāt sthānapracyutābhyām sthānapracyutebhyaḥ
Genitivesthānapracyutasya sthānapracyutayoḥ sthānapracyutānām
Locativesthānapracyute sthānapracyutayoḥ sthānapracyuteṣu

Compound sthānapracyuta -

Adverb -sthānapracyutam -sthānapracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria