सुबन्तावली ?स्थानप्रच्युत

Roma

पुमान्एकद्विबहु
प्रथमास्थानप्रच्युतः स्थानप्रच्युतौ स्थानप्रच्युताः
सम्बोधनम्स्थानप्रच्युत स्थानप्रच्युतौ स्थानप्रच्युताः
द्वितीयास्थानप्रच्युतम् स्थानप्रच्युतौ स्थानप्रच्युतान्
तृतीयास्थानप्रच्युतेन स्थानप्रच्युताभ्याम् स्थानप्रच्युतैः स्थानप्रच्युतेभिः
चतुर्थीस्थानप्रच्युताय स्थानप्रच्युताभ्याम् स्थानप्रच्युतेभ्यः
पञ्चमीस्थानप्रच्युतात् स्थानप्रच्युताभ्याम् स्थानप्रच्युतेभ्यः
षष्ठीस्थानप्रच्युतस्य स्थानप्रच्युतयोः स्थानप्रच्युतानाम्
सप्तमीस्थानप्रच्युते स्थानप्रच्युतयोः स्थानप्रच्युतेषु

समास स्थानप्रच्युत

अव्यय ॰स्थानप्रच्युतम् ॰स्थानप्रच्युतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria