Declension table of ?sthānabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativesthānabhraṣṭaḥ sthānabhraṣṭau sthānabhraṣṭāḥ
Vocativesthānabhraṣṭa sthānabhraṣṭau sthānabhraṣṭāḥ
Accusativesthānabhraṣṭam sthānabhraṣṭau sthānabhraṣṭān
Instrumentalsthānabhraṣṭena sthānabhraṣṭābhyām sthānabhraṣṭaiḥ sthānabhraṣṭebhiḥ
Dativesthānabhraṣṭāya sthānabhraṣṭābhyām sthānabhraṣṭebhyaḥ
Ablativesthānabhraṣṭāt sthānabhraṣṭābhyām sthānabhraṣṭebhyaḥ
Genitivesthānabhraṣṭasya sthānabhraṣṭayoḥ sthānabhraṣṭānām
Locativesthānabhraṣṭe sthānabhraṣṭayoḥ sthānabhraṣṭeṣu

Compound sthānabhraṣṭa -

Adverb -sthānabhraṣṭam -sthānabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria