सुबन्तावली ?स्थानभ्रष्ट

Roma

पुमान्एकद्विबहु
प्रथमास्थानभ्रष्टः स्थानभ्रष्टौ स्थानभ्रष्टाः
सम्बोधनम्स्थानभ्रष्ट स्थानभ्रष्टौ स्थानभ्रष्टाः
द्वितीयास्थानभ्रष्टम् स्थानभ्रष्टौ स्थानभ्रष्टान्
तृतीयास्थानभ्रष्टेन स्थानभ्रष्टाभ्याम् स्थानभ्रष्टैः स्थानभ्रष्टेभिः
चतुर्थीस्थानभ्रष्टाय स्थानभ्रष्टाभ्याम् स्थानभ्रष्टेभ्यः
पञ्चमीस्थानभ्रष्टात् स्थानभ्रष्टाभ्याम् स्थानभ्रष्टेभ्यः
षष्ठीस्थानभ्रष्टस्य स्थानभ्रष्टयोः स्थानभ्रष्टानाम्
सप्तमीस्थानभ्रष्टे स्थानभ्रष्टयोः स्थानभ्रष्टेषु

समास स्थानभ्रष्ट

अव्यय ॰स्थानभ्रष्टम् ॰स्थानभ्रष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria