Declension table of ?sthānāsanavihāravat

Deva

NeuterSingularDualPlural
Nominativesthānāsanavihāravat sthānāsanavihāravantī sthānāsanavihāravatī sthānāsanavihāravanti
Vocativesthānāsanavihāravat sthānāsanavihāravantī sthānāsanavihāravatī sthānāsanavihāravanti
Accusativesthānāsanavihāravat sthānāsanavihāravantī sthānāsanavihāravatī sthānāsanavihāravanti
Instrumentalsthānāsanavihāravatā sthānāsanavihāravadbhyām sthānāsanavihāravadbhiḥ
Dativesthānāsanavihāravate sthānāsanavihāravadbhyām sthānāsanavihāravadbhyaḥ
Ablativesthānāsanavihāravataḥ sthānāsanavihāravadbhyām sthānāsanavihāravadbhyaḥ
Genitivesthānāsanavihāravataḥ sthānāsanavihāravatoḥ sthānāsanavihāravatām
Locativesthānāsanavihāravati sthānāsanavihāravatoḥ sthānāsanavihāravatsu

Adverb -sthānāsanavihāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria