सुबन्तावली ?स्थानासनविहारवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थानासनविहारवत् स्थानासनविहारवन्ती स्थानासनविहारवती स्थानासनविहारवन्ति
सम्बोधनम्स्थानासनविहारवत् स्थानासनविहारवन्ती स्थानासनविहारवती स्थानासनविहारवन्ति
द्वितीयास्थानासनविहारवत् स्थानासनविहारवन्ती स्थानासनविहारवती स्थानासनविहारवन्ति
तृतीयास्थानासनविहारवता स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भिः
चतुर्थीस्थानासनविहारवते स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भ्यः
पञ्चमीस्थानासनविहारवतः स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भ्यः
षष्ठीस्थानासनविहारवतः स्थानासनविहारवतोः स्थानासनविहारवताम्
सप्तमीस्थानासनविहारवति स्थानासनविहारवतोः स्थानासनविहारवत्सु

अव्यय ॰स्थानासनविहारवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria