Declension table of ?sthālīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesthālīvṛkṣaḥ sthālīvṛkṣau sthālīvṛkṣāḥ
Vocativesthālīvṛkṣa sthālīvṛkṣau sthālīvṛkṣāḥ
Accusativesthālīvṛkṣam sthālīvṛkṣau sthālīvṛkṣān
Instrumentalsthālīvṛkṣeṇa sthālīvṛkṣābhyām sthālīvṛkṣaiḥ sthālīvṛkṣebhiḥ
Dativesthālīvṛkṣāya sthālīvṛkṣābhyām sthālīvṛkṣebhyaḥ
Ablativesthālīvṛkṣāt sthālīvṛkṣābhyām sthālīvṛkṣebhyaḥ
Genitivesthālīvṛkṣasya sthālīvṛkṣayoḥ sthālīvṛkṣāṇām
Locativesthālīvṛkṣe sthālīvṛkṣayoḥ sthālīvṛkṣeṣu

Compound sthālīvṛkṣa -

Adverb -sthālīvṛkṣam -sthālīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria