सुबन्तावली ?स्थालीवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमास्थालीवृक्षः स्थालीवृक्षौ स्थालीवृक्षाः
सम्बोधनम्स्थालीवृक्ष स्थालीवृक्षौ स्थालीवृक्षाः
द्वितीयास्थालीवृक्षम् स्थालीवृक्षौ स्थालीवृक्षान्
तृतीयास्थालीवृक्षेण स्थालीवृक्षाभ्याम् स्थालीवृक्षैः स्थालीवृक्षेभिः
चतुर्थीस्थालीवृक्षाय स्थालीवृक्षाभ्याम् स्थालीवृक्षेभ्यः
पञ्चमीस्थालीवृक्षात् स्थालीवृक्षाभ्याम् स्थालीवृक्षेभ्यः
षष्ठीस्थालीवृक्षस्य स्थालीवृक्षयोः स्थालीवृक्षाणाम्
सप्तमीस्थालीवृक्षे स्थालीवृक्षयोः स्थालीवृक्षेषु

समास स्थालीवृक्ष

अव्यय ॰स्थालीवृक्षम् ॰स्थालीवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria