Declension table of ?sthāṇuccheda

Deva

MasculineSingularDualPlural
Nominativesthāṇucchedaḥ sthāṇucchedau sthāṇucchedāḥ
Vocativesthāṇuccheda sthāṇucchedau sthāṇucchedāḥ
Accusativesthāṇucchedam sthāṇucchedau sthāṇucchedān
Instrumentalsthāṇucchedena sthāṇucchedābhyām sthāṇucchedaiḥ sthāṇucchedebhiḥ
Dativesthāṇucchedāya sthāṇucchedābhyām sthāṇucchedebhyaḥ
Ablativesthāṇucchedāt sthāṇucchedābhyām sthāṇucchedebhyaḥ
Genitivesthāṇucchedasya sthāṇucchedayoḥ sthāṇucchedānām
Locativesthāṇucchede sthāṇucchedayoḥ sthāṇucchedeṣu

Compound sthāṇuccheda -

Adverb -sthāṇucchedam -sthāṇucchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria