सुबन्तावली ?स्थाणुच्छेद

Roma

पुमान्एकद्विबहु
प्रथमास्थाणुच्छेदः स्थाणुच्छेदौ स्थाणुच्छेदाः
सम्बोधनम्स्थाणुच्छेद स्थाणुच्छेदौ स्थाणुच्छेदाः
द्वितीयास्थाणुच्छेदम् स्थाणुच्छेदौ स्थाणुच्छेदान्
तृतीयास्थाणुच्छेदेन स्थाणुच्छेदाभ्याम् स्थाणुच्छेदैः स्थाणुच्छेदेभिः
चतुर्थीस्थाणुच्छेदाय स्थाणुच्छेदाभ्याम् स्थाणुच्छेदेभ्यः
पञ्चमीस्थाणुच्छेदात् स्थाणुच्छेदाभ्याम् स्थाणुच्छेदेभ्यः
षष्ठीस्थाणुच्छेदस्य स्थाणुच्छेदयोः स्थाणुच्छेदानाम्
सप्तमीस्थाणुच्छेदे स्थाणुच्छेदयोः स्थाणुच्छेदेषु

समास स्थाणुच्छेद

अव्यय ॰स्थाणुच्छेदम् ॰स्थाणुच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria