Declension table of ?sthaṇḍilaśāyinī

Deva

FeminineSingularDualPlural
Nominativesthaṇḍilaśāyinī sthaṇḍilaśāyinyau sthaṇḍilaśāyinyaḥ
Vocativesthaṇḍilaśāyini sthaṇḍilaśāyinyau sthaṇḍilaśāyinyaḥ
Accusativesthaṇḍilaśāyinīm sthaṇḍilaśāyinyau sthaṇḍilaśāyinīḥ
Instrumentalsthaṇḍilaśāyinyā sthaṇḍilaśāyinībhyām sthaṇḍilaśāyinībhiḥ
Dativesthaṇḍilaśāyinyai sthaṇḍilaśāyinībhyām sthaṇḍilaśāyinībhyaḥ
Ablativesthaṇḍilaśāyinyāḥ sthaṇḍilaśāyinībhyām sthaṇḍilaśāyinībhyaḥ
Genitivesthaṇḍilaśāyinyāḥ sthaṇḍilaśāyinyoḥ sthaṇḍilaśāyinīnām
Locativesthaṇḍilaśāyinyām sthaṇḍilaśāyinyoḥ sthaṇḍilaśāyinīṣu

Compound sthaṇḍilaśāyini - sthaṇḍilaśāyinī -

Adverb -sthaṇḍilaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria