सुबन्तावली ?स्थण्डिलशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमास्थण्डिलशायिनी स्थण्डिलशायिन्यौ स्थण्डिलशायिन्यः
सम्बोधनम्स्थण्डिलशायिनि स्थण्डिलशायिन्यौ स्थण्डिलशायिन्यः
द्वितीयास्थण्डिलशायिनीम् स्थण्डिलशायिन्यौ स्थण्डिलशायिनीः
तृतीयास्थण्डिलशायिन्या स्थण्डिलशायिनीभ्याम् स्थण्डिलशायिनीभिः
चतुर्थीस्थण्डिलशायिन्यै स्थण्डिलशायिनीभ्याम् स्थण्डिलशायिनीभ्यः
पञ्चमीस्थण्डिलशायिन्याः स्थण्डिलशायिनीभ्याम् स्थण्डिलशायिनीभ्यः
षष्ठीस्थण्डिलशायिन्याः स्थण्डिलशायिन्योः स्थण्डिलशायिनीनाम्
सप्तमीस्थण्डिलशायिन्याम् स्थण्डिलशायिन्योः स्थण्डिलशायिनीषु

समास स्थण्डिलशायिनि स्थण्डिलशायिनी

अव्यय ॰स्थण्डिलशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria