Declension table of ?sthaṇḍilaśāyikā

Deva

FeminineSingularDualPlural
Nominativesthaṇḍilaśāyikā sthaṇḍilaśāyike sthaṇḍilaśāyikāḥ
Vocativesthaṇḍilaśāyike sthaṇḍilaśāyike sthaṇḍilaśāyikāḥ
Accusativesthaṇḍilaśāyikām sthaṇḍilaśāyike sthaṇḍilaśāyikāḥ
Instrumentalsthaṇḍilaśāyikayā sthaṇḍilaśāyikābhyām sthaṇḍilaśāyikābhiḥ
Dativesthaṇḍilaśāyikāyai sthaṇḍilaśāyikābhyām sthaṇḍilaśāyikābhyaḥ
Ablativesthaṇḍilaśāyikāyāḥ sthaṇḍilaśāyikābhyām sthaṇḍilaśāyikābhyaḥ
Genitivesthaṇḍilaśāyikāyāḥ sthaṇḍilaśāyikayoḥ sthaṇḍilaśāyikānām
Locativesthaṇḍilaśāyikāyām sthaṇḍilaśāyikayoḥ sthaṇḍilaśāyikāsu

Adverb -sthaṇḍilaśāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria