सुबन्तावली ?स्थण्डिलशायिका

Roma

स्त्रीएकद्विबहु
प्रथमास्थण्डिलशायिका स्थण्डिलशायिके स्थण्डिलशायिकाः
सम्बोधनम्स्थण्डिलशायिके स्थण्डिलशायिके स्थण्डिलशायिकाः
द्वितीयास्थण्डिलशायिकाम् स्थण्डिलशायिके स्थण्डिलशायिकाः
तृतीयास्थण्डिलशायिकया स्थण्डिलशायिकाभ्याम् स्थण्डिलशायिकाभिः
चतुर्थीस्थण्डिलशायिकायै स्थण्डिलशायिकाभ्याम् स्थण्डिलशायिकाभ्यः
पञ्चमीस्थण्डिलशायिकायाः स्थण्डिलशायिकाभ्याम् स्थण्डिलशायिकाभ्यः
षष्ठीस्थण्डिलशायिकायाः स्थण्डिलशायिकयोः स्थण्डिलशायिकानाम्
सप्तमीस्थण्डिलशायिकायाम् स्थण्डिलशायिकयोः स्थण्डिलशायिकासु

अव्यय ॰स्थण्डिलशायिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria