Declension table of ?stavi

Deva

MasculineSingularDualPlural
Nominativestaviḥ stavī stavayaḥ
Vocativestave stavī stavayaḥ
Accusativestavim stavī stavīn
Instrumentalstavinā stavibhyām stavibhiḥ
Dativestavaye stavibhyām stavibhyaḥ
Ablativestaveḥ stavibhyām stavibhyaḥ
Genitivestaveḥ stavyoḥ stavīnām
Locativestavau stavyoḥ staviṣu

Compound stavi -

Adverb -stavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria