सुबन्तावली ?स्तवि

Roma

पुमान्एकद्विबहु
प्रथमास्तविः स्तवी स्तवयः
सम्बोधनम्स्तवे स्तवी स्तवयः
द्वितीयास्तविम् स्तवी स्तवीन्
तृतीयास्तविना स्तविभ्याम् स्तविभिः
चतुर्थीस्तवये स्तविभ्याम् स्तविभ्यः
पञ्चमीस्तवेः स्तविभ्याम् स्तविभ्यः
षष्ठीस्तवेः स्तव्योः स्तवीनाम्
सप्तमीस्तवौ स्तव्योः स्तविषु

समास स्तवि

अव्यय ॰स्तवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria