Declension table of stavaka

Deva

MasculineSingularDualPlural
Nominativestavakaḥ stavakau stavakāḥ
Vocativestavaka stavakau stavakāḥ
Accusativestavakam stavakau stavakān
Instrumentalstavakena stavakābhyām stavakaiḥ stavakebhiḥ
Dativestavakāya stavakābhyām stavakebhyaḥ
Ablativestavakāt stavakābhyām stavakebhyaḥ
Genitivestavakasya stavakayoḥ stavakānām
Locativestavake stavakayoḥ stavakeṣu

Compound stavaka -

Adverb -stavakam -stavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria