सुबन्तावली स्तवक

Roma

पुमान्एकद्विबहु
प्रथमास्तवकः स्तवकौ स्तवकाः
सम्बोधनम्स्तवक स्तवकौ स्तवकाः
द्वितीयास्तवकम् स्तवकौ स्तवकान्
तृतीयास्तवकेन स्तवकाभ्याम् स्तवकैः स्तवकेभिः
चतुर्थीस्तवकाय स्तवकाभ्याम् स्तवकेभ्यः
पञ्चमीस्तवकात् स्तवकाभ्याम् स्तवकेभ्यः
षष्ठीस्तवकस्य स्तवकयोः स्तवकानाम्
सप्तमीस्तवके स्तवकयोः स्तवकेषु

समास स्तवक

अव्यय ॰स्तवकम् ॰स्तवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria