Declension table of ?stavadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativestavadaṇḍakaḥ stavadaṇḍakau stavadaṇḍakāḥ
Vocativestavadaṇḍaka stavadaṇḍakau stavadaṇḍakāḥ
Accusativestavadaṇḍakam stavadaṇḍakau stavadaṇḍakān
Instrumentalstavadaṇḍakena stavadaṇḍakābhyām stavadaṇḍakaiḥ stavadaṇḍakebhiḥ
Dativestavadaṇḍakāya stavadaṇḍakābhyām stavadaṇḍakebhyaḥ
Ablativestavadaṇḍakāt stavadaṇḍakābhyām stavadaṇḍakebhyaḥ
Genitivestavadaṇḍakasya stavadaṇḍakayoḥ stavadaṇḍakānām
Locativestavadaṇḍake stavadaṇḍakayoḥ stavadaṇḍakeṣu

Compound stavadaṇḍaka -

Adverb -stavadaṇḍakam -stavadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria