सुबन्तावली ?स्तवदण्डक

Roma

पुमान्एकद्विबहु
प्रथमास्तवदण्डकः स्तवदण्डकौ स्तवदण्डकाः
सम्बोधनम्स्तवदण्डक स्तवदण्डकौ स्तवदण्डकाः
द्वितीयास्तवदण्डकम् स्तवदण्डकौ स्तवदण्डकान्
तृतीयास्तवदण्डकेन स्तवदण्डकाभ्याम् स्तवदण्डकैः स्तवदण्डकेभिः
चतुर्थीस्तवदण्डकाय स्तवदण्डकाभ्याम् स्तवदण्डकेभ्यः
पञ्चमीस्तवदण्डकात् स्तवदण्डकाभ्याम् स्तवदण्डकेभ्यः
षष्ठीस्तवदण्डकस्य स्तवदण्डकयोः स्तवदण्डकानाम्
सप्तमीस्तवदण्डके स्तवदण्डकयोः स्तवदण्डकेषु

समास स्तवदण्डक

अव्यय ॰स्तवदण्डकम् ॰स्तवदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria