Declension table of ?stavāmṛtalaharī

Deva

FeminineSingularDualPlural
Nominativestavāmṛtalaharī stavāmṛtalaharyau stavāmṛtalaharyaḥ
Vocativestavāmṛtalahari stavāmṛtalaharyau stavāmṛtalaharyaḥ
Accusativestavāmṛtalaharīm stavāmṛtalaharyau stavāmṛtalaharīḥ
Instrumentalstavāmṛtalaharyā stavāmṛtalaharībhyām stavāmṛtalaharībhiḥ
Dativestavāmṛtalaharyai stavāmṛtalaharībhyām stavāmṛtalaharībhyaḥ
Ablativestavāmṛtalaharyāḥ stavāmṛtalaharībhyām stavāmṛtalaharībhyaḥ
Genitivestavāmṛtalaharyāḥ stavāmṛtalaharyoḥ stavāmṛtalaharīṇām
Locativestavāmṛtalaharyām stavāmṛtalaharyoḥ stavāmṛtalaharīṣu

Compound stavāmṛtalahari - stavāmṛtalaharī -

Adverb -stavāmṛtalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria