सुबन्तावली ?स्तवामृतलहरी

Roma

स्त्रीएकद्विबहु
प्रथमास्तवामृतलहरी स्तवामृतलहर्यौ स्तवामृतलहर्यः
सम्बोधनम्स्तवामृतलहरि स्तवामृतलहर्यौ स्तवामृतलहर्यः
द्वितीयास्तवामृतलहरीम् स्तवामृतलहर्यौ स्तवामृतलहरीः
तृतीयास्तवामृतलहर्या स्तवामृतलहरीभ्याम् स्तवामृतलहरीभिः
चतुर्थीस्तवामृतलहर्यै स्तवामृतलहरीभ्याम् स्तवामृतलहरीभ्यः
पञ्चमीस्तवामृतलहर्याः स्तवामृतलहरीभ्याम् स्तवामृतलहरीभ्यः
षष्ठीस्तवामृतलहर्याः स्तवामृतलहर्योः स्तवामृतलहरीणाम्
सप्तमीस्तवामृतलहर्याम् स्तवामृतलहर्योः स्तवामृतलहरीषु

समास स्तवामृतलहरि स्तवामृतलहरी

अव्यय ॰स्तवामृतलहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria