Declension table of ?stanayadama

Deva

MasculineSingularDualPlural
Nominativestanayadamaḥ stanayadamau stanayadamāḥ
Vocativestanayadama stanayadamau stanayadamāḥ
Accusativestanayadamam stanayadamau stanayadamān
Instrumentalstanayadamena stanayadamābhyām stanayadamaiḥ stanayadamebhiḥ
Dativestanayadamāya stanayadamābhyām stanayadamebhyaḥ
Ablativestanayadamāt stanayadamābhyām stanayadamebhyaḥ
Genitivestanayadamasya stanayadamayoḥ stanayadamānām
Locativestanayadame stanayadamayoḥ stanayadameṣu

Compound stanayadama -

Adverb -stanayadamam -stanayadamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria