सुबन्तावली ?स्तनयदम

Roma

पुमान्एकद्विबहु
प्रथमास्तनयदमः स्तनयदमौ स्तनयदमाः
सम्बोधनम्स्तनयदम स्तनयदमौ स्तनयदमाः
द्वितीयास्तनयदमम् स्तनयदमौ स्तनयदमान्
तृतीयास्तनयदमेन स्तनयदमाभ्याम् स्तनयदमैः स्तनयदमेभिः
चतुर्थीस्तनयदमाय स्तनयदमाभ्याम् स्तनयदमेभ्यः
पञ्चमीस्तनयदमात् स्तनयदमाभ्याम् स्तनयदमेभ्यः
षष्ठीस्तनयदमस्य स्तनयदमयोः स्तनयदमानाम्
सप्तमीस्तनयदमे स्तनयदमयोः स्तनयदमेषु

समास स्तनयदम

अव्यय ॰स्तनयदमम् ॰स्तनयदमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria