Declension table of ?stanarohita

Deva

MasculineSingularDualPlural
Nominativestanarohitaḥ stanarohitau stanarohitāḥ
Vocativestanarohita stanarohitau stanarohitāḥ
Accusativestanarohitam stanarohitau stanarohitān
Instrumentalstanarohitena stanarohitābhyām stanarohitaiḥ stanarohitebhiḥ
Dativestanarohitāya stanarohitābhyām stanarohitebhyaḥ
Ablativestanarohitāt stanarohitābhyām stanarohitebhyaḥ
Genitivestanarohitasya stanarohitayoḥ stanarohitānām
Locativestanarohite stanarohitayoḥ stanarohiteṣu

Compound stanarohita -

Adverb -stanarohitam -stanarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria