सुबन्तावली ?स्तनरोहित

Roma

पुमान्एकद्विबहु
प्रथमास्तनरोहितः स्तनरोहितौ स्तनरोहिताः
सम्बोधनम्स्तनरोहित स्तनरोहितौ स्तनरोहिताः
द्वितीयास्तनरोहितम् स्तनरोहितौ स्तनरोहितान्
तृतीयास्तनरोहितेन स्तनरोहिताभ्याम् स्तनरोहितैः स्तनरोहितेभिः
चतुर्थीस्तनरोहिताय स्तनरोहिताभ्याम् स्तनरोहितेभ्यः
पञ्चमीस्तनरोहितात् स्तनरोहिताभ्याम् स्तनरोहितेभ्यः
षष्ठीस्तनरोहितस्य स्तनरोहितयोः स्तनरोहितानाम्
सप्तमीस्तनरोहिते स्तनरोहितयोः स्तनरोहितेषु

समास स्तनरोहित

अव्यय ॰स्तनरोहितम् ॰स्तनरोहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria