Declension table of ?stanapāyaka

Deva

MasculineSingularDualPlural
Nominativestanapāyakaḥ stanapāyakau stanapāyakāḥ
Vocativestanapāyaka stanapāyakau stanapāyakāḥ
Accusativestanapāyakam stanapāyakau stanapāyakān
Instrumentalstanapāyakena stanapāyakābhyām stanapāyakaiḥ stanapāyakebhiḥ
Dativestanapāyakāya stanapāyakābhyām stanapāyakebhyaḥ
Ablativestanapāyakāt stanapāyakābhyām stanapāyakebhyaḥ
Genitivestanapāyakasya stanapāyakayoḥ stanapāyakānām
Locativestanapāyake stanapāyakayoḥ stanapāyakeṣu

Compound stanapāyaka -

Adverb -stanapāyakam -stanapāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria