सुबन्तावली ?स्तनपायक

Roma

पुमान्एकद्विबहु
प्रथमास्तनपायकः स्तनपायकौ स्तनपायकाः
सम्बोधनम्स्तनपायक स्तनपायकौ स्तनपायकाः
द्वितीयास्तनपायकम् स्तनपायकौ स्तनपायकान्
तृतीयास्तनपायकेन स्तनपायकाभ्याम् स्तनपायकैः स्तनपायकेभिः
चतुर्थीस्तनपायकाय स्तनपायकाभ्याम् स्तनपायकेभ्यः
पञ्चमीस्तनपायकात् स्तनपायकाभ्याम् स्तनपायकेभ्यः
षष्ठीस्तनपायकस्य स्तनपायकयोः स्तनपायकानाम्
सप्तमीस्तनपायके स्तनपायकयोः स्तनपायकेषु

समास स्तनपायक

अव्यय ॰स्तनपायकम् ॰स्तनपायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria