Declension table of ?stanakoraka

Deva

MasculineSingularDualPlural
Nominativestanakorakaḥ stanakorakau stanakorakāḥ
Vocativestanakoraka stanakorakau stanakorakāḥ
Accusativestanakorakam stanakorakau stanakorakān
Instrumentalstanakorakeṇa stanakorakābhyām stanakorakaiḥ stanakorakebhiḥ
Dativestanakorakāya stanakorakābhyām stanakorakebhyaḥ
Ablativestanakorakāt stanakorakābhyām stanakorakebhyaḥ
Genitivestanakorakasya stanakorakayoḥ stanakorakāṇām
Locativestanakorake stanakorakayoḥ stanakorakeṣu

Compound stanakoraka -

Adverb -stanakorakam -stanakorakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria