सुबन्तावली ?स्तनकोरक

Roma

पुमान्एकद्विबहु
प्रथमास्तनकोरकः स्तनकोरकौ स्तनकोरकाः
सम्बोधनम्स्तनकोरक स्तनकोरकौ स्तनकोरकाः
द्वितीयास्तनकोरकम् स्तनकोरकौ स्तनकोरकान्
तृतीयास्तनकोरकेण स्तनकोरकाभ्याम् स्तनकोरकैः स्तनकोरकेभिः
चतुर्थीस्तनकोरकाय स्तनकोरकाभ्याम् स्तनकोरकेभ्यः
पञ्चमीस्तनकोरकात् स्तनकोरकाभ्याम् स्तनकोरकेभ्यः
षष्ठीस्तनकोरकस्य स्तनकोरकयोः स्तनकोरकाणाम्
सप्तमीस्तनकोरके स्तनकोरकयोः स्तनकोरकेषु

समास स्तनकोरक

अव्यय ॰स्तनकोरकम् ॰स्तनकोरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria