Declension table of ?stambhitāśru

Deva

MasculineSingularDualPlural
Nominativestambhitāśruḥ stambhitāśrū stambhitāśravaḥ
Vocativestambhitāśro stambhitāśrū stambhitāśravaḥ
Accusativestambhitāśrum stambhitāśrū stambhitāśrūn
Instrumentalstambhitāśruṇā stambhitāśrubhyām stambhitāśrubhiḥ
Dativestambhitāśrave stambhitāśrubhyām stambhitāśrubhyaḥ
Ablativestambhitāśroḥ stambhitāśrubhyām stambhitāśrubhyaḥ
Genitivestambhitāśroḥ stambhitāśrvoḥ stambhitāśrūṇām
Locativestambhitāśrau stambhitāśrvoḥ stambhitāśruṣu

Compound stambhitāśru -

Adverb -stambhitāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria