सुबन्तावली ?स्तम्भिताश्रु

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भिताश्रुः स्तम्भिताश्रू स्तम्भिताश्रवः
सम्बोधनम्स्तम्भिताश्रो स्तम्भिताश्रू स्तम्भिताश्रवः
द्वितीयास्तम्भिताश्रुम् स्तम्भिताश्रू स्तम्भिताश्रून्
तृतीयास्तम्भिताश्रुणा स्तम्भिताश्रुभ्याम् स्तम्भिताश्रुभिः
चतुर्थीस्तम्भिताश्रवे स्तम्भिताश्रुभ्याम् स्तम्भिताश्रुभ्यः
पञ्चमीस्तम्भिताश्रोः स्तम्भिताश्रुभ्याम् स्तम्भिताश्रुभ्यः
षष्ठीस्तम्भिताश्रोः स्तम्भिताश्र्वोः स्तम्भिताश्रूणाम्
सप्तमीस्तम्भिताश्रौ स्तम्भिताश्र्वोः स्तम्भिताश्रुषु

समास स्तम्भिताश्रु

अव्यय ॰स्तम्भिताश्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria