Declension table of ?stambhanādividhi

Deva

MasculineSingularDualPlural
Nominativestambhanādividhiḥ stambhanādividhī stambhanādividhayaḥ
Vocativestambhanādividhe stambhanādividhī stambhanādividhayaḥ
Accusativestambhanādividhim stambhanādividhī stambhanādividhīn
Instrumentalstambhanādividhinā stambhanādividhibhyām stambhanādividhibhiḥ
Dativestambhanādividhaye stambhanādividhibhyām stambhanādividhibhyaḥ
Ablativestambhanādividheḥ stambhanādividhibhyām stambhanādividhibhyaḥ
Genitivestambhanādividheḥ stambhanādividhyoḥ stambhanādividhīnām
Locativestambhanādividhau stambhanādividhyoḥ stambhanādividhiṣu

Compound stambhanādividhi -

Adverb -stambhanādividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria