सुबन्तावली ?स्तम्भनादिविधि

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भनादिविधिः स्तम्भनादिविधी स्तम्भनादिविधयः
सम्बोधनम्स्तम्भनादिविधे स्तम्भनादिविधी स्तम्भनादिविधयः
द्वितीयास्तम्भनादिविधिम् स्तम्भनादिविधी स्तम्भनादिविधीन्
तृतीयास्तम्भनादिविधिना स्तम्भनादिविधिभ्याम् स्तम्भनादिविधिभिः
चतुर्थीस्तम्भनादिविधये स्तम्भनादिविधिभ्याम् स्तम्भनादिविधिभ्यः
पञ्चमीस्तम्भनादिविधेः स्तम्भनादिविधिभ्याम् स्तम्भनादिविधिभ्यः
षष्ठीस्तम्भनादिविधेः स्तम्भनादिविध्योः स्तम्भनादिविधीनाम्
सप्तमीस्तम्भनादिविधौ स्तम्भनादिविध्योः स्तम्भनादिविधिषु

समास स्तम्भनादिविधि

अव्यय ॰स्तम्भनादिविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria