Declension table of ?stambavatī

Deva

FeminineSingularDualPlural
Nominativestambavatī stambavatyau stambavatyaḥ
Vocativestambavati stambavatyau stambavatyaḥ
Accusativestambavatīm stambavatyau stambavatīḥ
Instrumentalstambavatyā stambavatībhyām stambavatībhiḥ
Dativestambavatyai stambavatībhyām stambavatībhyaḥ
Ablativestambavatyāḥ stambavatībhyām stambavatībhyaḥ
Genitivestambavatyāḥ stambavatyoḥ stambavatīnām
Locativestambavatyām stambavatyoḥ stambavatīṣu

Compound stambavati - stambavatī -

Adverb -stambavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria