सुबन्तावली ?स्तम्बवती

Roma

स्त्रीएकद्विबहु
प्रथमास्तम्बवती स्तम्बवत्यौ स्तम्बवत्यः
सम्बोधनम्स्तम्बवति स्तम्बवत्यौ स्तम्बवत्यः
द्वितीयास्तम्बवतीम् स्तम्बवत्यौ स्तम्बवतीः
तृतीयास्तम्बवत्या स्तम्बवतीभ्याम् स्तम्बवतीभिः
चतुर्थीस्तम्बवत्यै स्तम्बवतीभ्याम् स्तम्बवतीभ्यः
पञ्चमीस्तम्बवत्याः स्तम्बवतीभ्याम् स्तम्बवतीभ्यः
षष्ठीस्तम्बवत्याः स्तम्बवत्योः स्तम्बवतीनाम्
सप्तमीस्तम्बवत्याम् स्तम्बवत्योः स्तम्बवतीषु

समास स्तम्बवति स्तम्बवती

अव्यय ॰स्तम्बवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria