Declension table of ?stabhamāna

Deva

NeuterSingularDualPlural
Nominativestabhamānam stabhamāne stabhamānāni
Vocativestabhamāna stabhamāne stabhamānāni
Accusativestabhamānam stabhamāne stabhamānāni
Instrumentalstabhamānena stabhamānābhyām stabhamānaiḥ
Dativestabhamānāya stabhamānābhyām stabhamānebhyaḥ
Ablativestabhamānāt stabhamānābhyām stabhamānebhyaḥ
Genitivestabhamānasya stabhamānayoḥ stabhamānānām
Locativestabhamāne stabhamānayoḥ stabhamāneṣu

Compound stabhamāna -

Adverb -stabhamānam -stabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria