सुबन्तावली ?स्तभमान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तभमानम् स्तभमाने स्तभमानानि
सम्बोधनम्स्तभमान स्तभमाने स्तभमानानि
द्वितीयास्तभमानम् स्तभमाने स्तभमानानि
तृतीयास्तभमानेन स्तभमानाभ्याम् स्तभमानैः
चतुर्थीस्तभमानाय स्तभमानाभ्याम् स्तभमानेभ्यः
पञ्चमीस्तभमानात् स्तभमानाभ्याम् स्तभमानेभ्यः
षष्ठीस्तभमानस्य स्तभमानयोः स्तभमानानाम्
सप्तमीस्तभमाने स्तभमानयोः स्तभमानेषु

समास स्तभमान

अव्यय ॰स्तभमानम् ॰स्तभमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria